Paṃcamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पंचमो वर्गः

śīlapāramitā

paṃcamo vargaḥ

1 | bodhisattvaḥ kathamācaratiśīlam | śīlamātmaparobhayalābhāya cedevaṃvidhaṃ śilaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayatevinetuṃ sattvānaparhatuṃ duḥkhānyācarati tasmācchīlam | śīlamācaransarvāṇi pavitrayati kāyavāṅmanaḥkarmāṇi | akuśalacaryāsu pariharati cittam | samyakprabhavati cāvajñāpayituṃ duṣkṛtaṃ śīlavidhātaṃ ca | kṣudreṣvapi pātakeṣu cittena vibheti nityamityucyate bodhisattvasyādiśīlacittam |

2 | śīlācaraṇahetoḥ sarvān parityajati pāpātyayān kuśalāvāsepūtpadyate nityamityasyātmalābhaḥ | śikṣayati sattvānakartuṃ duṣkṛtamiti paralābhaḥ | caritvābodhaye śīlaṃ pariṇāmya sattveṣvātmanā salābhinaḥ karotityubhavalābhaḥ | śīlācaraṇahetorlabhate vairāgyaṃ yāvatkṣapayatyāsravānparipūrayati cānuttarāṃ samyaksambodhimiti niṣyādayati bodhimārgam ||

3 | śīlaṃ tāvattrividham | prathamaṃ kāyaśīlaṃ dvitīyam vākśīlaṃ tṛtīyaṃ cittaśīlam | udgṛhṇankāyaśīlaṃ sākalyena pariharatihiṃsāstainyakāmamithyācārān | virataḥ prāṇātipātādvirato'dattādānādvirato'brahmacaryānnapunarvidadhāti prāṇātipātādīnāṃ hetupratyāyāṃnsteṣāmupāyāṃśca na ca praharato sattvāndaṇḍena kāṣṭheneṣṭikayā prastareṇa vā | parakīyamarthajātaṃ parakīyaṃ bhogyajātaṃ yāvattṛṇamātramapi patramātramapi nādattamādatte na ca khalu punaḥ kadācidapimohakaṃ rūpaṃ nirikṣate | caturṣu sādarībhavatīryāpatheṣvityucyate kāyaśīlam ||

4 | udgṛhṇanvākśīlaṃ sākalyena prajahāti mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ sambhinnapralāpam | na kadāpi pratārayati na ca saṃgatānbhinatti nābhyākhyāti na ca kṛtrimāṃ vācamudāharati nāpi lokāprāsādakamupāyamāracayati bhāṣate viśvastaṃ madhuramakapaṭaṃ bhāṣate nityahitam | śikṣayati kuśalamācaritumityucyate vākśīlam ||

5 | udgṛhṇaṃścittaśīlaṃ niruṇaddhi lobhadveṣamithyādṭaṣṭīḥ | nityaṃ vidadhāti mṛducittam | nātyayānācarati | śraddhadhāti pāpakarmaṇāmaśūbhaṃ falaṃ bhavatīti bhavanābalena nāśubhānyacarati | kṣudreṣvapi pāreṣu janayati gurutara (pāpa) saṃjñām | ajñānataḥ kurvanpāpāni vibheti paścāttatpatte sattveṣu notpādayati dveṣam | dṭaṣṭvā sattvānutpādayati snehacittam | kṛtaṃ jānāti pratyupakaropyavimatsaracittaḥ | puṇyācaraṇe chandaṃ janayan nityaṃ śikṣayati janān | nityaṃbhāvayati maitrīcittam | karuṇāyatesarveṣvityucyate cittaśīlam ||

6 | eteṣāṃ daśakuśalakarmapathānāṃ paṃcākāro lābhaḥ nigṛhyate duścaritamiti prathamaḥ | utpadyate kuśalacittamiti dvitīyaḥ | nirudhyante kleśā iti tṛtīyaḥ | paripūryate viśuddhacittamiti caturthaḥ | samedhate śīlamiti paṃcamaḥ ||

7 | kuśalamacaranpuruṣo na carati cetpramādamadhigacchati samyaksmṛtim | vivinakti kuśalākuśalam | jñātavyamevaṃvidhaḥ prabhavati puruṣo dhruvamācarituṃ daśakuśalakarmāṇi | caturaśītisahasrāṇyamprameyāṇi śīlāṅgāni daśakuśaleṣveva śīleṣvantarbhavanti | santīmāni daśakuśalaśīlāni sarvakuśalaśīlamūlāni | prahāṇātkāyavākcittaśūbhānāṃ nirodhātsarvākuśaladharmāṇāmucyate śīlamiti ||

8 | śīlaṃ paṃcavidham | prathamaṃ prātimokṣaśīlam | dvitīyaṃ dhyānasahacaraśīlam | tṛtīyamanāsravaśīlam | caturthamindriyadamanaśīlam | paṃcamamavijñaptiśīlam | caturudīritajñaptikarmaṇopādhyādavāptamucyate prātimokṣaśīlam | caturmauladhyānacaturasamāpattidhyānamucyate dhyānaśīlam | maulacaturdhyānaprathamadhyānāsamāpattirucyate'nāsravaśīlam | damannindriyāṇi vidadhāti samyaksmṛticittam | paśyañchṛṇvanbudhyañjānabrū paśabdagandharasaspraṣṭavyāni notpādayatyasaṃprajanyamityucyata indriyadamanaśīlam | utsṛjatyātmabhāvamanāgate'dhvanyakartuṃ punaraśubhamityucyate'vijñaptiśīlam|

9 | bodhisattva ācarati śīlaṃ śrāvakapratyekabuddhāveṇikam | aveṇikatvāducyate kuśalaśīlagrahaṇam | kuśalaśīlagrahaṇatvātkaroti sarvasattvāṃllābhinaḥ gṛhṇan maitrīcittaśīlaṃ paritrāyate sukhayituṃ sattvān | gṛhṇan karuṇācittaśīlaṃ kṣamate sarvaduḥkhānyuddhartuṃ vipattiḥ | gṛhṇanmuditācittaśīlaṃ nandatyakuśīdatvācca kuśalānyācarati | gṛhṇannupekṣācittaśīlaṃ śavumitrayorbhavatiu samaḥ parihartuṃ rāgadveṣam | gṛhṇāti dānaśīlaṃ śikṣayituṃ sāntvayituṃ ca sarvasattvāt | gṛhṇan kṣāntiśīlaṃ bhavati nityaṃ mṛducitto dveṣāvaraṇabaprahīṇatvāt | gṛhṇanvīryaśīlaṃ vardhayati pratidinaṃ kuśalakarmāṇyapratinivartanāt | gṛhṇanśyānaśīlaṃ prajahāti rāgamakuśalaṃ vardhayitudhyānāṅġāni | gṛhṇan prajñāśīlaṃ bahu śṛṇoti kuśalamūlaṃ (tatprati) atṛpteḥ | gṛhṇāti kalyāṇamitrasaṃgrahaśīlaṃ paripūrayituṃ bodhimanuttaraṃ mārgam | gṛhṇātyakalyāṇabhitraparityāgaśīlaṃ parityaktuṃ trividhaṃ duścaritamaṣṭau bhayasthānānī ||

10 | bodhisattvo gṛhṇanpariśuddhaśīlaṃ na pratiṣṭhito bhavati kāmadhātau na ca rūpadhātau nāpi ca pratiṣṭhito bhavatyarūpadhātāviti pariśuddhaśīlam | pariharati rāgarajāsyapanayati dveṣāvagṇaṃ niruṇaddhyavidyāvaraṇamiti pariśuddhaśīlam | parihārati dvāvantau śāśvatam cocchedaṃ cāpratilaumahetupratyayeneti pariśuddhaśīlam| na spṛśati rūpavedanāsaṃjñāsaṃskāravijñānāni prajñaptilakṣaṇānīti pariśuddhaśīlam | na badhnāti hetau notpādayati dṭaṣṭīrna pratiṣṭhāpayati vicikitsākaukṛtye iti pariśuddhaśīlam | na pratiṣṭhāpayati rāgadveṣamohāstrīṇyakuśalamūlānīti pariśuddhaśīlam | na pratiṣṭhāpayatyātmamānaṃ madamānamabhimānaṃ mānātimānaṃ mahāmānaṃ mṛduḥ kuśalasnigdho bhavatīti pariśuddhaśīlam | neñjati lābhālābhanindāpraśaṃsāyaśo'yaśasukhaduḥkheṣu nānulipyate lokasatye śūnye prajñatau bhavati cānugataḥ paramārthasatyamiti pariśuddhaśīlam | akleśamaparitāpaṃ śāntaṃ vimuktilakṣaṇamidaṃśīlam | saṃkṣepata ucyate kāyajīvita nirapekṣo'nityasaṃjñādarśanenotpādayati vairāgyaṃ sodyogaṃ kuśalamūlaṃ bhāvayannabhyutsāhena vīryamācaratīti pariśūddhaśīlam | bodhisattvasya śīlamācarato na bhavati pariśūddhacittadṭaṣṭiḥ saṃjñāvimuktihetoritīyaṃ śīlapāramitā ||

( iti bodhicittātpādasuitraśāstre śīlapāramitā nāma paṃcamo vargaḥ || )